Image

विसर्गसन्धिः – Sandhi for visargas

Image

स्वरसन्धिः – sandhi for vowels

निरोष्ठम् – A rAga named “Bereft of lips”!

It being the Music Season in Madras / Chennai – I came across a tidbit in a Lecdem about a karNATaka-sangIta-rAga – tune – that does not use the ma and the pa notes -(the 2 that cause the lips to come in contact with each other). And, that there is an entire composition which does not use any of the pa-varga sounds. The lyrics probably need tweaking as given in the link – It is likely rAjarAjArAdhite – राजराजाराधिते – He ललिते, who is worshipped by the king of kings (great kings)…

And here is the link to the chalklenge between patanjaliH and nadnI – where, patanjaliH, in defiance of nandI not budging to yield unhindered view of shivaH, composed a few verses on shivaH which does not use ‘horns’ and ‘feet’. नटराजस्तोत्रम् अथवा चिदम्बरनटनम् (चरण श‍ृङ्गरहितम्, पतञ्जलीकृतम्)

वेदाः वेदान्तं च – The Vedas and Vedantam

As the illustration shows, The Vedas are means by which we learn what dharmaH (the right thing to do) is.  Knowing what is right, we acquire (arthaH) that which is desired (kAmaH) by us.  We continue in this cycle of desires and desires fulfilled.  dharmaH monitors to make sure that our kAmaH is within the realm of ‘right’.  Once we get out of this multi-colored maze, vedAntam takes over, where we pursue AtmajjnAnam.

आयुर्वर्षशतम् – Man’s lifespan

आयुर्वर्षशतं नृणां परिमितं रात्रौ तदर्धं गतं तस्यार्धस्य परस्य चार्धमपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥

आयुः = १०० / रात्रिः (निद्रादिकम्) = ५० / बालत्वं वृद्धत्वं च = २५ / व्याधिः+वियोगः+दुःखम्+सेवा = २५  / सौख्यम् = कदा ?

Man’s lifespan is estimated to be a 100 years.  Of that 50% is spent as night time (in sleep and related).  Of the remaining 50%, 50% (overall 25%) is spent in childhood and old age (where we are not in control of what we want to do).  The remaining overall 25% is spent in being sick, separated from our loved ones, sadness and suffering, and serving others / catering to others’ needs.  In such a life, full of ripples of activities, where may one find sukham (comfort)?  This is an age old Samskrita couplet.  Here is a link to an award winning message from a youngster – in a ‘new bottle’.

 

॥ शनैश्चराय शनिभगवते स्वाहा ॥ Cassini offered unto Saturn

॥ दिवाकरतनुजाय शनैश्चराय नमः ॥   दीक्षितकृतिः Cassini-यानस्य यात्रासाधकानां वचनैः कथिता कथा च । (Paul Rincon, BBC) (Drafted 9/16/2017)
“खगावलोकनेन चिन्तयामि – शनैश्चरस्य जीवनस्य एकसंवत्सरः मया तस्य ध्याने यापितः ।  अस्माकं तु उपत्रिंशत् संवत्सराः ।” – Dr. Linda Spilker, Project Scientist for the Cassini Mission
“Cassini-यानस्य इन्धनं समाप्तप्रायम् ।  अन्तिमसंस्कारः भवेत् वायुनासह संघर्षः ।  यानं तत्र वीरमरणं प्राप्नुयात् ।  तत्पूर्वं प्रीतिपूर्वकं शिरोजिघ्रणं Titan-चन्द्रस्य ।”  “धीरं यानम् आत्रिंशत्संवत्सरेभ्यः शनैश्चरस्य रहस्यानि स्फोटयन् …” भूलोकवासिनां शनैश्चरविषयकशलाकया चक्षुरुन्मीलनम् अकरोत् ।  संगृह्यमाणैः विषयैः भविष्यति अपि उन्मीलनं प्रवर्तिष्यते । … तथास्तु!!!
॥ “यदुकुलकाम्बोजि”-रागः – आदितालः ॥  मुत्तुस्वामिदीक्षितविरचिता कृतिः
पल्लवि – दिवाकरतनुजं शनैश्चरं धीरतरं सन्ततं चिन्तयेऽहम् ॥
अनुपल्लवि – भवाम्बुनिधौ निमग्नजनानां भयङ्करम् अतिक्रूरफलदम् ।
भवानीशकटाक्षपात्रभूतभक्तिमताम् अतिशयशुभफलदम् ॥
 चरणम् – कालाञ्जनकान्तियुक्तदेहं कालसहोदरं काकवाहं नीलांशुकपुष्पमालावृतम्
नीलरत्नभूषणालङ्कृतं मालिनीविनुतं गुरुगुहमुदितम् मकरकुम्भराशिनाथम्  ।तिलतैलमिश्रितान्नदीपप्रियम् दयासुधासागरं निर्भयम् कालदण्डपरिपीडितजानुं कामितार्थफलदकामधेनुं कालचक्रभेदचित्रभानुं कल्पितछायादेविसूनुम् ॥
————————
Lead – I constantly think of the son of Sun, the slow mover, and the brave (Saturn).
Followup – … the one who is terrible to those who are immersed in the ocean of life, and who doles out the consequences of very bad past deeds, one who gives wonderful gifts to the devotees who are blessed by shivaH, the consort of pArvatI.
Conclusion – … the one who is endowed with a glowing black torso, brother to Time, one who has the crow for a vehicle, one who has a garland made of flowers made of dark (/blue) cloth, one adorned with the sapphire, worshiped by mAlinI (context?), one who rejoices in worship of guruguhaH (subrahmaNyaH – context?), lord of the makaraH (crocodile) and kumbhaH (pot) zodiac signs, one pleased by lamps lit with sesame oil / seasame seed / rice (?), ocean of compassion, fearless, one who was hurt at the knees by the cane of Time, one who grants all that is desired, one who influences the effects of the cycle of time (?), son of ChAyAdevI …. I constantly think of …
I express my admiration of all associated with Cassini – may all fruits manifest positively for all of mankind.

मूषकः व्याघ्रः च – The mouse and the tiger

॥ मूषकः व्याघ्रः च ॥    अथवा    ॥ मकारलेखननियमः ॥

कस्मिंश्चित् ग्रामे कश्चन मूषकः अस्ति ।  सः वनं गच्छति ।  तत्र कश्चन व्याघ्रः वसति ।  सः व्याघ्रः मूषकं पश्यति ।  मूषकं व्याघ्रः मृगयते ।  मूषकः उच्चपदम् अन्विशन् पदम् उच्चं गच्छति ।

तत्र खादितुं वा क्रीडितुं वा किमपि नास्ति ।  अतः चिन्तयति ।  सद्वचनानि स्मरति ।  सत्यं वद ।  धर्मं चर ।   इति ।  सङ्कल्पं स्वीकरोति च ।  पठामि संस्कृतं नित्यम् । इति ।

अन्यस्मिन् ग्रामे अन्यः मूषकः वसति ।  सः किञ्चन गृहं गच्छति ।  तत्र किञ्चित् स्वन्नं पश्यति ।  मूषकः स्वन्नं जिघ्रति ।

आनन्देन क्वचित् समीपे तिष्ठति ।  क्वचित् किञ्चित् स्वन्नं खादति ।  तृप्तिमाप्नोति ।  आनन्दम् अनुभवति ।  पूर्वश्रुतान् वचनकणिकान् स्मरति ।  अहमन्नम् ।  तत् त्वमसि ।   अहम् अस्मि भोः!  फलम् इच्छामि ।  संस्कृतम् अतिमधुरम् ।  इति ।

 

The above illustrates the rules dictating the switch from a written akSharam (म्) to an anusvAraH fused into the previous syllable.

 

विभक्तयः – Roles of nouns in sentences

सीता (sItA) name – संस्कृतवर्गः (saMskRtavargaH) Samskrita Class – रथः (rathaH) chariot – अश्वः (ashvaH) horse – ज्ञानम् (jJAnam)  knowledge – गृहम् (gRham) house  – मातृव्या (mAtRvyA) maternal aunt – पञ्चवादनम् (paJcavAdanam) 5 O’Clock – पल्लव्यम्बा – pallavyambA – name

 

 

 

 

अभ्यासः – Exercise – 4

The objective here is to collect all the svarAH and vyanjanAni from the following words.  If there are any missing, furnish words which will complete the set.

raghuvaMsham / kirAtArjunIyam / meghadUtam / mahAbhAratam / rAmAyaNam / vishvaguNAdarshachampUH / DhakkA / muNDakopaniShat / dharmarAjaH / mRgA~gkaH / chira~jjIvI / bRhadashvaH / akhilANDeshvarI / puShpamAlA

(रघुवंशम् / किरातार्जुनीयम् / मेघदूतम् / महाभारतम् / रामायणम् / विश्वगुणादर्शचम्पूः / ढक्का / मुण्डकोपनिषत् / धर्मराजः / मृगाङ्कः / चिरञ्जीवी / बृहदश्वः / अखिलाण्डेश्वरी / पुष्पमाला)

महिलाः – Women

भारतीयसंस्कृतौ महिलानां विषये महान् आदरः प्रदर्शितः आचरितः च । तत्र सन्देहः नास्ति । तस्मिन् विषये मया न वक्तव्यम् एव ।  बहुभिः सज्जनैः एषा संस्कृतिः प्रदर्शिता वर्तते । तेषां सर्वेषां श्रेष्ठत्वं तत् ।

समूहे तु स्थितिः भिन्ना ।   तान् गणनीयान् सज्जनान् विहाय इतरे तथा न । तैः तस्मिन् विषये वचनम् अनुचितम् । यावत् समूहे एका महिला अपि अवनतिं प्राप्नोति तावत् अस्माभिः महिलाभ्यः आदरः इति विषये वक्तुम् अर्हता नास्ति । अस्माकम् अहङ्कारस्य कारणेन वयं वदेम भारतीये इतिहासे कलाचारे महिलानां कृते आदरः वर्तते इति । पुनः तत् केवलं वक्तुः अहङ्कारः एव ।

संस्कृतेन समूहे परिवर्तनं कथम् इति विषये अस्माकं चिन्तनं भवति चेत् अस्माकं प्रगतिः शक्या । संस्कृतस्य कारणेन समूहे (केषुचित् ग्रामेषु) सुरापानं गार्ह्यहिंसा इत्यादिदुर्व्यसनानाम् उपशान्तिः आनीता इति विषयः महान् – तादृशविषयेषु अस्माकं ध्यानं भवतु ।

महिलायाः आदरः सहवर्तमानेन पुरुषेण (कथमपि सः भवतु!) एव इति दृष्टिः भारतीयां संस्कृतिं न अन्वेति ।  एतेषां वचनानां वक्तुः विषये यदि चिन्तनं गच्छति वचनेषु चिन्तनं न गच्छति तर्हि तदपि भारतीयसंस्कृतिः न ।  सामूहिकवर्धनं कामयमाना अहम् अद्य लिखामि ।

In Indian culture and tradition, women are highly regarded and respected.  This is a well established fact.  Many good people practice this.  It represents their greatness.

The reality in society is different.  This is not applicable to the society in general, barring those acknowledged above.  Such people do not have the privilege of talking about the respect given to women.  Even if one woman, or girl, is adversely affected by society, we as a society forfeit that privilege.  If we continue to speak, it is only the speaker’s ego.

When we talk about societal reformation through Samskritam, progress can be made.  Because of Samskritam, social evils such as alcohol and domestic abuse have been minimized, if not eradicated in certain villages.  And this is a big achievement.  And our focus should be there.

A woman is respected because of the man she accompanies!!!  And, however that man might be.  This doesn’t follow our tradition.  Looking at the person who is articulating these words, and not the words themselves, again, is against our tradition.  I write this today with the desire to see a better society.